Sanskrit tools

Sanskrit declension


Declension of धर्मार्थदर्शिन् dharmārthadarśin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्मार्थदर्शी dharmārthadarśī
धर्मार्थदर्शिनौ dharmārthadarśinau
धर्मार्थदर्शिनः dharmārthadarśinaḥ
Vocative धर्मार्थदर्शिन् dharmārthadarśin
धर्मार्थदर्शिनौ dharmārthadarśinau
धर्मार्थदर्शिनः dharmārthadarśinaḥ
Accusative धर्मार्थदर्शिनम् dharmārthadarśinam
धर्मार्थदर्शिनौ dharmārthadarśinau
धर्मार्थदर्शिनः dharmārthadarśinaḥ
Instrumental धर्मार्थदर्शिना dharmārthadarśinā
धर्मार्थदर्शिभ्याम् dharmārthadarśibhyām
धर्मार्थदर्शिभिः dharmārthadarśibhiḥ
Dative धर्मार्थदर्शिने dharmārthadarśine
धर्मार्थदर्शिभ्याम् dharmārthadarśibhyām
धर्मार्थदर्शिभ्यः dharmārthadarśibhyaḥ
Ablative धर्मार्थदर्शिनः dharmārthadarśinaḥ
धर्मार्थदर्शिभ्याम् dharmārthadarśibhyām
धर्मार्थदर्शिभ्यः dharmārthadarśibhyaḥ
Genitive धर्मार्थदर्शिनः dharmārthadarśinaḥ
धर्मार्थदर्शिनोः dharmārthadarśinoḥ
धर्मार्थदर्शिनाम् dharmārthadarśinām
Locative धर्मार्थदर्शिनि dharmārthadarśini
धर्मार्थदर्शिनोः dharmārthadarśinoḥ
धर्मार्थदर्शिषु dharmārthadarśiṣu