| Singular | Dual | Plural |
Nominativo |
धर्मार्थदर्शी
dharmārthadarśī
|
धर्मार्थदर्शिनौ
dharmārthadarśinau
|
धर्मार्थदर्शिनः
dharmārthadarśinaḥ
|
Vocativo |
धर्मार्थदर्शिन्
dharmārthadarśin
|
धर्मार्थदर्शिनौ
dharmārthadarśinau
|
धर्मार्थदर्शिनः
dharmārthadarśinaḥ
|
Acusativo |
धर्मार्थदर्शिनम्
dharmārthadarśinam
|
धर्मार्थदर्शिनौ
dharmārthadarśinau
|
धर्मार्थदर्शिनः
dharmārthadarśinaḥ
|
Instrumental |
धर्मार्थदर्शिना
dharmārthadarśinā
|
धर्मार्थदर्शिभ्याम्
dharmārthadarśibhyām
|
धर्मार्थदर्शिभिः
dharmārthadarśibhiḥ
|
Dativo |
धर्मार्थदर्शिने
dharmārthadarśine
|
धर्मार्थदर्शिभ्याम्
dharmārthadarśibhyām
|
धर्मार्थदर्शिभ्यः
dharmārthadarśibhyaḥ
|
Ablativo |
धर्मार्थदर्शिनः
dharmārthadarśinaḥ
|
धर्मार्थदर्शिभ्याम्
dharmārthadarśibhyām
|
धर्मार्थदर्शिभ्यः
dharmārthadarśibhyaḥ
|
Genitivo |
धर्मार्थदर्शिनः
dharmārthadarśinaḥ
|
धर्मार्थदर्शिनोः
dharmārthadarśinoḥ
|
धर्मार्थदर्शिनाम्
dharmārthadarśinām
|
Locativo |
धर्मार्थदर्शिनि
dharmārthadarśini
|
धर्मार्थदर्शिनोः
dharmārthadarśinoḥ
|
धर्मार्थदर्शिषु
dharmārthadarśiṣu
|