Sanskrit tools

Sanskrit declension


Declension of धर्मार्थदर्शिनी dharmārthadarśinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्मार्थदर्शिनी dharmārthadarśinī
धर्मार्थदर्शिन्यौ dharmārthadarśinyau
धर्मार्थदर्शिन्यः dharmārthadarśinyaḥ
Vocative धर्मार्थदर्शिनि dharmārthadarśini
धर्मार्थदर्शिन्यौ dharmārthadarśinyau
धर्मार्थदर्शिन्यः dharmārthadarśinyaḥ
Accusative धर्मार्थदर्शिनीम् dharmārthadarśinīm
धर्मार्थदर्शिन्यौ dharmārthadarśinyau
धर्मार्थदर्शिनीः dharmārthadarśinīḥ
Instrumental धर्मार्थदर्शिन्या dharmārthadarśinyā
धर्मार्थदर्शिनीभ्याम् dharmārthadarśinībhyām
धर्मार्थदर्शिनीभिः dharmārthadarśinībhiḥ
Dative धर्मार्थदर्शिन्यै dharmārthadarśinyai
धर्मार्थदर्शिनीभ्याम् dharmārthadarśinībhyām
धर्मार्थदर्शिनीभ्यः dharmārthadarśinībhyaḥ
Ablative धर्मार्थदर्शिन्याः dharmārthadarśinyāḥ
धर्मार्थदर्शिनीभ्याम् dharmārthadarśinībhyām
धर्मार्थदर्शिनीभ्यः dharmārthadarśinībhyaḥ
Genitive धर्मार्थदर्शिन्याः dharmārthadarśinyāḥ
धर्मार्थदर्शिन्योः dharmārthadarśinyoḥ
धर्मार्थदर्शिनीनाम् dharmārthadarśinīnām
Locative धर्मार्थदर्शिन्याम् dharmārthadarśinyām
धर्मार्थदर्शिन्योः dharmārthadarśinyoḥ
धर्मार्थदर्शिनीषु dharmārthadarśinīṣu