| Singular | Dual | Plural |
Nominative |
धर्मार्थप्रतिबद्धता
dharmārthapratibaddhatā
|
धर्मार्थप्रतिबद्धते
dharmārthapratibaddhate
|
धर्मार्थप्रतिबद्धताः
dharmārthapratibaddhatāḥ
|
Vocative |
धर्मार्थप्रतिबद्धते
dharmārthapratibaddhate
|
धर्मार्थप्रतिबद्धते
dharmārthapratibaddhate
|
धर्मार्थप्रतिबद्धताः
dharmārthapratibaddhatāḥ
|
Accusative |
धर्मार्थप्रतिबद्धताम्
dharmārthapratibaddhatām
|
धर्मार्थप्रतिबद्धते
dharmārthapratibaddhate
|
धर्मार्थप्रतिबद्धताः
dharmārthapratibaddhatāḥ
|
Instrumental |
धर्मार्थप्रतिबद्धतया
dharmārthapratibaddhatayā
|
धर्मार्थप्रतिबद्धताभ्याम्
dharmārthapratibaddhatābhyām
|
धर्मार्थप्रतिबद्धताभिः
dharmārthapratibaddhatābhiḥ
|
Dative |
धर्मार्थप्रतिबद्धतायै
dharmārthapratibaddhatāyai
|
धर्मार्थप्रतिबद्धताभ्याम्
dharmārthapratibaddhatābhyām
|
धर्मार्थप्रतिबद्धताभ्यः
dharmārthapratibaddhatābhyaḥ
|
Ablative |
धर्मार्थप्रतिबद्धतायाः
dharmārthapratibaddhatāyāḥ
|
धर्मार्थप्रतिबद्धताभ्याम्
dharmārthapratibaddhatābhyām
|
धर्मार्थप्रतिबद्धताभ्यः
dharmārthapratibaddhatābhyaḥ
|
Genitive |
धर्मार्थप्रतिबद्धतायाः
dharmārthapratibaddhatāyāḥ
|
धर्मार्थप्रतिबद्धतयोः
dharmārthapratibaddhatayoḥ
|
धर्मार्थप्रतिबद्धतानाम्
dharmārthapratibaddhatānām
|
Locative |
धर्मार्थप्रतिबद्धतायाम्
dharmārthapratibaddhatāyām
|
धर्मार्थप्रतिबद्धतयोः
dharmārthapratibaddhatayoḥ
|
धर्मार्थप्रतिबद्धतासु
dharmārthapratibaddhatāsu
|