Sanskrit tools

Sanskrit declension


Declension of धर्मार्थप्रतिबद्धता dharmārthapratibaddhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मार्थप्रतिबद्धता dharmārthapratibaddhatā
धर्मार्थप्रतिबद्धते dharmārthapratibaddhate
धर्मार्थप्रतिबद्धताः dharmārthapratibaddhatāḥ
Vocative धर्मार्थप्रतिबद्धते dharmārthapratibaddhate
धर्मार्थप्रतिबद्धते dharmārthapratibaddhate
धर्मार्थप्रतिबद्धताः dharmārthapratibaddhatāḥ
Accusative धर्मार्थप्रतिबद्धताम् dharmārthapratibaddhatām
धर्मार्थप्रतिबद्धते dharmārthapratibaddhate
धर्मार्थप्रतिबद्धताः dharmārthapratibaddhatāḥ
Instrumental धर्मार्थप्रतिबद्धतया dharmārthapratibaddhatayā
धर्मार्थप्रतिबद्धताभ्याम् dharmārthapratibaddhatābhyām
धर्मार्थप्रतिबद्धताभिः dharmārthapratibaddhatābhiḥ
Dative धर्मार्थप्रतिबद्धतायै dharmārthapratibaddhatāyai
धर्मार्थप्रतिबद्धताभ्याम् dharmārthapratibaddhatābhyām
धर्मार्थप्रतिबद्धताभ्यः dharmārthapratibaddhatābhyaḥ
Ablative धर्मार्थप्रतिबद्धतायाः dharmārthapratibaddhatāyāḥ
धर्मार्थप्रतिबद्धताभ्याम् dharmārthapratibaddhatābhyām
धर्मार्थप्रतिबद्धताभ्यः dharmārthapratibaddhatābhyaḥ
Genitive धर्मार्थप्रतिबद्धतायाः dharmārthapratibaddhatāyāḥ
धर्मार्थप्रतिबद्धतयोः dharmārthapratibaddhatayoḥ
धर्मार्थप्रतिबद्धतानाम् dharmārthapratibaddhatānām
Locative धर्मार्थप्रतिबद्धतायाम् dharmārthapratibaddhatāyām
धर्मार्थप्रतिबद्धतयोः dharmārthapratibaddhatayoḥ
धर्मार्थप्रतिबद्धतासु dharmārthapratibaddhatāsu