| Singular | Dual | Plural |
Nominativo |
धर्मार्थप्रतिबद्धता
dharmārthapratibaddhatā
|
धर्मार्थप्रतिबद्धते
dharmārthapratibaddhate
|
धर्मार्थप्रतिबद्धताः
dharmārthapratibaddhatāḥ
|
Vocativo |
धर्मार्थप्रतिबद्धते
dharmārthapratibaddhate
|
धर्मार्थप्रतिबद्धते
dharmārthapratibaddhate
|
धर्मार्थप्रतिबद्धताः
dharmārthapratibaddhatāḥ
|
Acusativo |
धर्मार्थप्रतिबद्धताम्
dharmārthapratibaddhatām
|
धर्मार्थप्रतिबद्धते
dharmārthapratibaddhate
|
धर्मार्थप्रतिबद्धताः
dharmārthapratibaddhatāḥ
|
Instrumental |
धर्मार्थप्रतिबद्धतया
dharmārthapratibaddhatayā
|
धर्मार्थप्रतिबद्धताभ्याम्
dharmārthapratibaddhatābhyām
|
धर्मार्थप्रतिबद्धताभिः
dharmārthapratibaddhatābhiḥ
|
Dativo |
धर्मार्थप्रतिबद्धतायै
dharmārthapratibaddhatāyai
|
धर्मार्थप्रतिबद्धताभ्याम्
dharmārthapratibaddhatābhyām
|
धर्मार्थप्रतिबद्धताभ्यः
dharmārthapratibaddhatābhyaḥ
|
Ablativo |
धर्मार्थप्रतिबद्धतायाः
dharmārthapratibaddhatāyāḥ
|
धर्मार्थप्रतिबद्धताभ्याम्
dharmārthapratibaddhatābhyām
|
धर्मार्थप्रतिबद्धताभ्यः
dharmārthapratibaddhatābhyaḥ
|
Genitivo |
धर्मार्थप्रतिबद्धतायाः
dharmārthapratibaddhatāyāḥ
|
धर्मार्थप्रतिबद्धतयोः
dharmārthapratibaddhatayoḥ
|
धर्मार्थप्रतिबद्धतानाम्
dharmārthapratibaddhatānām
|
Locativo |
धर्मार्थप्रतिबद्धतायाम्
dharmārthapratibaddhatāyām
|
धर्मार्थप्रतिबद्धतयोः
dharmārthapratibaddhatayoḥ
|
धर्मार्थप्रतिबद्धतासु
dharmārthapratibaddhatāsu
|