Sanskrit tools

Sanskrit declension


Declension of धर्मावाप्ति dharmāvāpti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मावाप्तिः dharmāvāptiḥ
धर्मावाप्ती dharmāvāptī
धर्मावाप्तयः dharmāvāptayaḥ
Vocative धर्मावाप्ते dharmāvāpte
धर्मावाप्ती dharmāvāptī
धर्मावाप्तयः dharmāvāptayaḥ
Accusative धर्मावाप्तिम् dharmāvāptim
धर्मावाप्ती dharmāvāptī
धर्मावाप्तीः dharmāvāptīḥ
Instrumental धर्मावाप्त्या dharmāvāptyā
धर्मावाप्तिभ्याम् dharmāvāptibhyām
धर्मावाप्तिभिः dharmāvāptibhiḥ
Dative धर्मावाप्तये dharmāvāptaye
धर्मावाप्त्यै dharmāvāptyai
धर्मावाप्तिभ्याम् dharmāvāptibhyām
धर्मावाप्तिभ्यः dharmāvāptibhyaḥ
Ablative धर्मावाप्तेः dharmāvāpteḥ
धर्मावाप्त्याः dharmāvāptyāḥ
धर्मावाप्तिभ्याम् dharmāvāptibhyām
धर्मावाप्तिभ्यः dharmāvāptibhyaḥ
Genitive धर्मावाप्तेः dharmāvāpteḥ
धर्मावाप्त्याः dharmāvāptyāḥ
धर्मावाप्त्योः dharmāvāptyoḥ
धर्मावाप्तीनाम् dharmāvāptīnām
Locative धर्मावाप्तौ dharmāvāptau
धर्मावाप्त्याम् dharmāvāptyām
धर्मावाप्त्योः dharmāvāptyoḥ
धर्मावाप्तिषु dharmāvāptiṣu