Singular | Dual | Plural | |
Nominativo |
धर्मावाप्तिः
dharmāvāptiḥ |
धर्मावाप्ती
dharmāvāptī |
धर्मावाप्तयः
dharmāvāptayaḥ |
Vocativo |
धर्मावाप्ते
dharmāvāpte |
धर्मावाप्ती
dharmāvāptī |
धर्मावाप्तयः
dharmāvāptayaḥ |
Acusativo |
धर्मावाप्तिम्
dharmāvāptim |
धर्मावाप्ती
dharmāvāptī |
धर्मावाप्तीः
dharmāvāptīḥ |
Instrumental |
धर्मावाप्त्या
dharmāvāptyā |
धर्मावाप्तिभ्याम्
dharmāvāptibhyām |
धर्मावाप्तिभिः
dharmāvāptibhiḥ |
Dativo |
धर्मावाप्तये
dharmāvāptaye धर्मावाप्त्यै dharmāvāptyai |
धर्मावाप्तिभ्याम्
dharmāvāptibhyām |
धर्मावाप्तिभ्यः
dharmāvāptibhyaḥ |
Ablativo |
धर्मावाप्तेः
dharmāvāpteḥ धर्मावाप्त्याः dharmāvāptyāḥ |
धर्मावाप्तिभ्याम्
dharmāvāptibhyām |
धर्मावाप्तिभ्यः
dharmāvāptibhyaḥ |
Genitivo |
धर्मावाप्तेः
dharmāvāpteḥ धर्मावाप्त्याः dharmāvāptyāḥ |
धर्मावाप्त्योः
dharmāvāptyoḥ |
धर्मावाप्तीनाम्
dharmāvāptīnām |
Locativo |
धर्मावाप्तौ
dharmāvāptau धर्मावाप्त्याम् dharmāvāptyām |
धर्मावाप्त्योः
dharmāvāptyoḥ |
धर्मावाप्तिषु
dharmāvāptiṣu |