Sanskrit tools

Sanskrit declension


Declension of धर्माश्रिता dharmāśritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माश्रिता dharmāśritā
धर्माश्रिते dharmāśrite
धर्माश्रिताः dharmāśritāḥ
Vocative धर्माश्रिते dharmāśrite
धर्माश्रिते dharmāśrite
धर्माश्रिताः dharmāśritāḥ
Accusative धर्माश्रिताम् dharmāśritām
धर्माश्रिते dharmāśrite
धर्माश्रिताः dharmāśritāḥ
Instrumental धर्माश्रितया dharmāśritayā
धर्माश्रिताभ्याम् dharmāśritābhyām
धर्माश्रिताभिः dharmāśritābhiḥ
Dative धर्माश्रितायै dharmāśritāyai
धर्माश्रिताभ्याम् dharmāśritābhyām
धर्माश्रिताभ्यः dharmāśritābhyaḥ
Ablative धर्माश्रितायाः dharmāśritāyāḥ
धर्माश्रिताभ्याम् dharmāśritābhyām
धर्माश्रिताभ्यः dharmāśritābhyaḥ
Genitive धर्माश्रितायाः dharmāśritāyāḥ
धर्माश्रितयोः dharmāśritayoḥ
धर्माश्रितानाम् dharmāśritānām
Locative धर्माश्रितायाम् dharmāśritāyām
धर्माश्रितयोः dharmāśritayoḥ
धर्माश्रितासु dharmāśritāsu