| Singular | Dual | Plural |
Nominativo |
धर्माश्रिता
dharmāśritā
|
धर्माश्रिते
dharmāśrite
|
धर्माश्रिताः
dharmāśritāḥ
|
Vocativo |
धर्माश्रिते
dharmāśrite
|
धर्माश्रिते
dharmāśrite
|
धर्माश्रिताः
dharmāśritāḥ
|
Acusativo |
धर्माश्रिताम्
dharmāśritām
|
धर्माश्रिते
dharmāśrite
|
धर्माश्रिताः
dharmāśritāḥ
|
Instrumental |
धर्माश्रितया
dharmāśritayā
|
धर्माश्रिताभ्याम्
dharmāśritābhyām
|
धर्माश्रिताभिः
dharmāśritābhiḥ
|
Dativo |
धर्माश्रितायै
dharmāśritāyai
|
धर्माश्रिताभ्याम्
dharmāśritābhyām
|
धर्माश्रिताभ्यः
dharmāśritābhyaḥ
|
Ablativo |
धर्माश्रितायाः
dharmāśritāyāḥ
|
धर्माश्रिताभ्याम्
dharmāśritābhyām
|
धर्माश्रिताभ्यः
dharmāśritābhyaḥ
|
Genitivo |
धर्माश्रितायाः
dharmāśritāyāḥ
|
धर्माश्रितयोः
dharmāśritayoḥ
|
धर्माश्रितानाम्
dharmāśritānām
|
Locativo |
धर्माश्रितायाम्
dharmāśritāyām
|
धर्माश्रितयोः
dharmāśritayoḥ
|
धर्माश्रितासु
dharmāśritāsu
|