Sanskrit tools

Sanskrit declension


Declension of धर्मासनगत dharmāsanagata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मासनगतः dharmāsanagataḥ
धर्मासनगतौ dharmāsanagatau
धर्मासनगताः dharmāsanagatāḥ
Vocative धर्मासनगत dharmāsanagata
धर्मासनगतौ dharmāsanagatau
धर्मासनगताः dharmāsanagatāḥ
Accusative धर्मासनगतम् dharmāsanagatam
धर्मासनगतौ dharmāsanagatau
धर्मासनगतान् dharmāsanagatān
Instrumental धर्मासनगतेन dharmāsanagatena
धर्मासनगताभ्याम् dharmāsanagatābhyām
धर्मासनगतैः dharmāsanagataiḥ
Dative धर्मासनगताय dharmāsanagatāya
धर्मासनगताभ्याम् dharmāsanagatābhyām
धर्मासनगतेभ्यः dharmāsanagatebhyaḥ
Ablative धर्मासनगतात् dharmāsanagatāt
धर्मासनगताभ्याम् dharmāsanagatābhyām
धर्मासनगतेभ्यः dharmāsanagatebhyaḥ
Genitive धर्मासनगतस्य dharmāsanagatasya
धर्मासनगतयोः dharmāsanagatayoḥ
धर्मासनगतानाम् dharmāsanagatānām
Locative धर्मासनगते dharmāsanagate
धर्मासनगतयोः dharmāsanagatayoḥ
धर्मासनगतेषु dharmāsanagateṣu