| Singular | Dual | Plural |
Nominativo |
धर्मासनगतः
dharmāsanagataḥ
|
धर्मासनगतौ
dharmāsanagatau
|
धर्मासनगताः
dharmāsanagatāḥ
|
Vocativo |
धर्मासनगत
dharmāsanagata
|
धर्मासनगतौ
dharmāsanagatau
|
धर्मासनगताः
dharmāsanagatāḥ
|
Acusativo |
धर्मासनगतम्
dharmāsanagatam
|
धर्मासनगतौ
dharmāsanagatau
|
धर्मासनगतान्
dharmāsanagatān
|
Instrumental |
धर्मासनगतेन
dharmāsanagatena
|
धर्मासनगताभ्याम्
dharmāsanagatābhyām
|
धर्मासनगतैः
dharmāsanagataiḥ
|
Dativo |
धर्मासनगताय
dharmāsanagatāya
|
धर्मासनगताभ्याम्
dharmāsanagatābhyām
|
धर्मासनगतेभ्यः
dharmāsanagatebhyaḥ
|
Ablativo |
धर्मासनगतात्
dharmāsanagatāt
|
धर्मासनगताभ्याम्
dharmāsanagatābhyām
|
धर्मासनगतेभ्यः
dharmāsanagatebhyaḥ
|
Genitivo |
धर्मासनगतस्य
dharmāsanagatasya
|
धर्मासनगतयोः
dharmāsanagatayoḥ
|
धर्मासनगतानाम्
dharmāsanagatānām
|
Locativo |
धर्मासनगते
dharmāsanagate
|
धर्मासनगतयोः
dharmāsanagatayoḥ
|
धर्मासनगतेषु
dharmāsanagateṣu
|