Sanskrit tools

Sanskrit declension


Declension of धर्मासनगता dharmāsanagatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मासनगता dharmāsanagatā
धर्मासनगते dharmāsanagate
धर्मासनगताः dharmāsanagatāḥ
Vocative धर्मासनगते dharmāsanagate
धर्मासनगते dharmāsanagate
धर्मासनगताः dharmāsanagatāḥ
Accusative धर्मासनगताम् dharmāsanagatām
धर्मासनगते dharmāsanagate
धर्मासनगताः dharmāsanagatāḥ
Instrumental धर्मासनगतया dharmāsanagatayā
धर्मासनगताभ्याम् dharmāsanagatābhyām
धर्मासनगताभिः dharmāsanagatābhiḥ
Dative धर्मासनगतायै dharmāsanagatāyai
धर्मासनगताभ्याम् dharmāsanagatābhyām
धर्मासनगताभ्यः dharmāsanagatābhyaḥ
Ablative धर्मासनगतायाः dharmāsanagatāyāḥ
धर्मासनगताभ्याम् dharmāsanagatābhyām
धर्मासनगताभ्यः dharmāsanagatābhyaḥ
Genitive धर्मासनगतायाः dharmāsanagatāyāḥ
धर्मासनगतयोः dharmāsanagatayoḥ
धर्मासनगतानाम् dharmāsanagatānām
Locative धर्मासनगतायाम् dharmāsanagatāyām
धर्मासनगतयोः dharmāsanagatayoḥ
धर्मासनगतासु dharmāsanagatāsu