| Singular | Dual | Plural |
Nominativo |
धर्मासनगता
dharmāsanagatā
|
धर्मासनगते
dharmāsanagate
|
धर्मासनगताः
dharmāsanagatāḥ
|
Vocativo |
धर्मासनगते
dharmāsanagate
|
धर्मासनगते
dharmāsanagate
|
धर्मासनगताः
dharmāsanagatāḥ
|
Acusativo |
धर्मासनगताम्
dharmāsanagatām
|
धर्मासनगते
dharmāsanagate
|
धर्मासनगताः
dharmāsanagatāḥ
|
Instrumental |
धर्मासनगतया
dharmāsanagatayā
|
धर्मासनगताभ्याम्
dharmāsanagatābhyām
|
धर्मासनगताभिः
dharmāsanagatābhiḥ
|
Dativo |
धर्मासनगतायै
dharmāsanagatāyai
|
धर्मासनगताभ्याम्
dharmāsanagatābhyām
|
धर्मासनगताभ्यः
dharmāsanagatābhyaḥ
|
Ablativo |
धर्मासनगतायाः
dharmāsanagatāyāḥ
|
धर्मासनगताभ्याम्
dharmāsanagatābhyām
|
धर्मासनगताभ्यः
dharmāsanagatābhyaḥ
|
Genitivo |
धर्मासनगतायाः
dharmāsanagatāyāḥ
|
धर्मासनगतयोः
dharmāsanagatayoḥ
|
धर्मासनगतानाम्
dharmāsanagatānām
|
Locativo |
धर्मासनगतायाम्
dharmāsanagatāyām
|
धर्मासनगतयोः
dharmāsanagatayoḥ
|
धर्मासनगतासु
dharmāsanagatāsu
|