| Singular | Dual | Plural |
Nominative |
धर्मोपघातका
dharmopaghātakā
|
धर्मोपघातके
dharmopaghātake
|
धर्मोपघातकाः
dharmopaghātakāḥ
|
Vocative |
धर्मोपघातके
dharmopaghātake
|
धर्मोपघातके
dharmopaghātake
|
धर्मोपघातकाः
dharmopaghātakāḥ
|
Accusative |
धर्मोपघातकाम्
dharmopaghātakām
|
धर्मोपघातके
dharmopaghātake
|
धर्मोपघातकाः
dharmopaghātakāḥ
|
Instrumental |
धर्मोपघातकया
dharmopaghātakayā
|
धर्मोपघातकाभ्याम्
dharmopaghātakābhyām
|
धर्मोपघातकाभिः
dharmopaghātakābhiḥ
|
Dative |
धर्मोपघातकायै
dharmopaghātakāyai
|
धर्मोपघातकाभ्याम्
dharmopaghātakābhyām
|
धर्मोपघातकाभ्यः
dharmopaghātakābhyaḥ
|
Ablative |
धर्मोपघातकायाः
dharmopaghātakāyāḥ
|
धर्मोपघातकाभ्याम्
dharmopaghātakābhyām
|
धर्मोपघातकाभ्यः
dharmopaghātakābhyaḥ
|
Genitive |
धर्मोपघातकायाः
dharmopaghātakāyāḥ
|
धर्मोपघातकयोः
dharmopaghātakayoḥ
|
धर्मोपघातकानाम्
dharmopaghātakānām
|
Locative |
धर्मोपघातकायाम्
dharmopaghātakāyām
|
धर्मोपघातकयोः
dharmopaghātakayoḥ
|
धर्मोपघातकासु
dharmopaghātakāsu
|