Sanskrit tools

Sanskrit declension


Declension of धर्मोपघातका dharmopaghātakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मोपघातका dharmopaghātakā
धर्मोपघातके dharmopaghātake
धर्मोपघातकाः dharmopaghātakāḥ
Vocative धर्मोपघातके dharmopaghātake
धर्मोपघातके dharmopaghātake
धर्मोपघातकाः dharmopaghātakāḥ
Accusative धर्मोपघातकाम् dharmopaghātakām
धर्मोपघातके dharmopaghātake
धर्मोपघातकाः dharmopaghātakāḥ
Instrumental धर्मोपघातकया dharmopaghātakayā
धर्मोपघातकाभ्याम् dharmopaghātakābhyām
धर्मोपघातकाभिः dharmopaghātakābhiḥ
Dative धर्मोपघातकायै dharmopaghātakāyai
धर्मोपघातकाभ्याम् dharmopaghātakābhyām
धर्मोपघातकाभ्यः dharmopaghātakābhyaḥ
Ablative धर्मोपघातकायाः dharmopaghātakāyāḥ
धर्मोपघातकाभ्याम् dharmopaghātakābhyām
धर्मोपघातकाभ्यः dharmopaghātakābhyaḥ
Genitive धर्मोपघातकायाः dharmopaghātakāyāḥ
धर्मोपघातकयोः dharmopaghātakayoḥ
धर्मोपघातकानाम् dharmopaghātakānām
Locative धर्मोपघातकायाम् dharmopaghātakāyām
धर्मोपघातकयोः dharmopaghātakayoḥ
धर्मोपघातकासु dharmopaghātakāsu