Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्मोपघातका dharmopaghātakā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्मोपघातका dharmopaghātakā
धर्मोपघातके dharmopaghātake
धर्मोपघातकाः dharmopaghātakāḥ
Vocativo धर्मोपघातके dharmopaghātake
धर्मोपघातके dharmopaghātake
धर्मोपघातकाः dharmopaghātakāḥ
Acusativo धर्मोपघातकाम् dharmopaghātakām
धर्मोपघातके dharmopaghātake
धर्मोपघातकाः dharmopaghātakāḥ
Instrumental धर्मोपघातकया dharmopaghātakayā
धर्मोपघातकाभ्याम् dharmopaghātakābhyām
धर्मोपघातकाभिः dharmopaghātakābhiḥ
Dativo धर्मोपघातकायै dharmopaghātakāyai
धर्मोपघातकाभ्याम् dharmopaghātakābhyām
धर्मोपघातकाभ्यः dharmopaghātakābhyaḥ
Ablativo धर्मोपघातकायाः dharmopaghātakāyāḥ
धर्मोपघातकाभ्याम् dharmopaghātakābhyām
धर्मोपघातकाभ्यः dharmopaghātakābhyaḥ
Genitivo धर्मोपघातकायाः dharmopaghātakāyāḥ
धर्मोपघातकयोः dharmopaghātakayoḥ
धर्मोपघातकानाम् dharmopaghātakānām
Locativo धर्मोपघातकायाम् dharmopaghātakāyām
धर्मोपघातकयोः dharmopaghātakayoḥ
धर्मोपघातकासु dharmopaghātakāsu