| Singular | Dual | Plural |
Nominative |
धर्मोपमा
dharmopamā
|
धर्मोपमे
dharmopame
|
धर्मोपमाः
dharmopamāḥ
|
Vocative |
धर्मोपमे
dharmopame
|
धर्मोपमे
dharmopame
|
धर्मोपमाः
dharmopamāḥ
|
Accusative |
धर्मोपमाम्
dharmopamām
|
धर्मोपमे
dharmopame
|
धर्मोपमाः
dharmopamāḥ
|
Instrumental |
धर्मोपमया
dharmopamayā
|
धर्मोपमाभ्याम्
dharmopamābhyām
|
धर्मोपमाभिः
dharmopamābhiḥ
|
Dative |
धर्मोपमायै
dharmopamāyai
|
धर्मोपमाभ्याम्
dharmopamābhyām
|
धर्मोपमाभ्यः
dharmopamābhyaḥ
|
Ablative |
धर्मोपमायाः
dharmopamāyāḥ
|
धर्मोपमाभ्याम्
dharmopamābhyām
|
धर्मोपमाभ्यः
dharmopamābhyaḥ
|
Genitive |
धर्मोपमायाः
dharmopamāyāḥ
|
धर्मोपमयोः
dharmopamayoḥ
|
धर्मोपमाणाम्
dharmopamāṇām
|
Locative |
धर्मोपमायाम्
dharmopamāyām
|
धर्मोपमयोः
dharmopamayoḥ
|
धर्मोपमासु
dharmopamāsu
|