| Singular | Dual | Plural |
Nominativo |
धर्मोपमा
dharmopamā
|
धर्मोपमे
dharmopame
|
धर्मोपमाः
dharmopamāḥ
|
Vocativo |
धर्मोपमे
dharmopame
|
धर्मोपमे
dharmopame
|
धर्मोपमाः
dharmopamāḥ
|
Acusativo |
धर्मोपमाम्
dharmopamām
|
धर्मोपमे
dharmopame
|
धर्मोपमाः
dharmopamāḥ
|
Instrumental |
धर्मोपमया
dharmopamayā
|
धर्मोपमाभ्याम्
dharmopamābhyām
|
धर्मोपमाभिः
dharmopamābhiḥ
|
Dativo |
धर्मोपमायै
dharmopamāyai
|
धर्मोपमाभ्याम्
dharmopamābhyām
|
धर्मोपमाभ्यः
dharmopamābhyaḥ
|
Ablativo |
धर्मोपमायाः
dharmopamāyāḥ
|
धर्मोपमाभ्याम्
dharmopamābhyām
|
धर्मोपमाभ्यः
dharmopamābhyaḥ
|
Genitivo |
धर्मोपमायाः
dharmopamāyāḥ
|
धर्मोपमयोः
dharmopamayoḥ
|
धर्मोपमाणाम्
dharmopamāṇām
|
Locativo |
धर्मोपमायाम्
dharmopamāyām
|
धर्मोपमयोः
dharmopamayoḥ
|
धर्मोपमासु
dharmopamāsu
|