Singular | Dual | Plural | |
Nominative |
धर्मका
dharmakā |
धर्मके
dharmake |
धर्मकाः
dharmakāḥ |
Vocative |
धर्मके
dharmake |
धर्मके
dharmake |
धर्मकाः
dharmakāḥ |
Accusative |
धर्मकाम्
dharmakām |
धर्मके
dharmake |
धर्मकाः
dharmakāḥ |
Instrumental |
धर्मकया
dharmakayā |
धर्मकाभ्याम्
dharmakābhyām |
धर्मकाभिः
dharmakābhiḥ |
Dative |
धर्मकायै
dharmakāyai |
धर्मकाभ्याम्
dharmakābhyām |
धर्मकाभ्यः
dharmakābhyaḥ |
Ablative |
धर्मकायाः
dharmakāyāḥ |
धर्मकाभ्याम्
dharmakābhyām |
धर्मकाभ्यः
dharmakābhyaḥ |
Genitive |
धर्मकायाः
dharmakāyāḥ |
धर्मकयोः
dharmakayoḥ |
धर्मकाणाम्
dharmakāṇām |
Locative |
धर्मकायाम्
dharmakāyām |
धर्मकयोः
dharmakayoḥ |
धर्मकासु
dharmakāsu |