Singular | Dual | Plural | |
Nominativo |
धर्मका
dharmakā |
धर्मके
dharmake |
धर्मकाः
dharmakāḥ |
Vocativo |
धर्मके
dharmake |
धर्मके
dharmake |
धर्मकाः
dharmakāḥ |
Acusativo |
धर्मकाम्
dharmakām |
धर्मके
dharmake |
धर्मकाः
dharmakāḥ |
Instrumental |
धर्मकया
dharmakayā |
धर्मकाभ्याम्
dharmakābhyām |
धर्मकाभिः
dharmakābhiḥ |
Dativo |
धर्मकायै
dharmakāyai |
धर्मकाभ्याम्
dharmakābhyām |
धर्मकाभ्यः
dharmakābhyaḥ |
Ablativo |
धर्मकायाः
dharmakāyāḥ |
धर्मकाभ्याम्
dharmakābhyām |
धर्मकाभ्यः
dharmakābhyaḥ |
Genitivo |
धर्मकायाः
dharmakāyāḥ |
धर्मकयोः
dharmakayoḥ |
धर्मकाणाम्
dharmakāṇām |
Locativo |
धर्मकायाम्
dharmakāyām |
धर्मकयोः
dharmakayoḥ |
धर्मकासु
dharmakāsu |