| Singular | Dual | Plural |
Nominative |
धर्मय्वी
dharmayvī
|
धर्मय्व्यौ
dharmayvyau
|
धर्मय्व्यः
dharmayvyaḥ
|
Vocative |
धर्मय्वि
dharmayvi
|
धर्मय्व्यौ
dharmayvyau
|
धर्मय्व्यः
dharmayvyaḥ
|
Accusative |
धर्मय्वीम्
dharmayvīm
|
धर्मय्व्यौ
dharmayvyau
|
धर्मय्वीः
dharmayvīḥ
|
Instrumental |
धर्मय्व्या
dharmayvyā
|
धर्मय्वीभ्याम्
dharmayvībhyām
|
धर्मय्वीभिः
dharmayvībhiḥ
|
Dative |
धर्मय्व्यै
dharmayvyai
|
धर्मय्वीभ्याम्
dharmayvībhyām
|
धर्मय्वीभ्यः
dharmayvībhyaḥ
|
Ablative |
धर्मय्व्याः
dharmayvyāḥ
|
धर्मय्वीभ्याम्
dharmayvībhyām
|
धर्मय्वीभ्यः
dharmayvībhyaḥ
|
Genitive |
धर्मय्व्याः
dharmayvyāḥ
|
धर्मय्व्योः
dharmayvyoḥ
|
धर्मय्वीणाम्
dharmayvīṇām
|
Locative |
धर्मय्व्याम्
dharmayvyām
|
धर्मय्व्योः
dharmayvyoḥ
|
धर्मय्वीषु
dharmayvīṣu
|