Sanskrit tools

Sanskrit declension


Declension of अगतीका agatīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगतीका agatīkā
अगतीके agatīke
अगतीकाः agatīkāḥ
Vocative अगतीके agatīke
अगतीके agatīke
अगतीकाः agatīkāḥ
Accusative अगतीकाम् agatīkām
अगतीके agatīke
अगतीकाः agatīkāḥ
Instrumental अगतीकया agatīkayā
अगतीकाभ्याम् agatīkābhyām
अगतीकाभिः agatīkābhiḥ
Dative अगतीकायै agatīkāyai
अगतीकाभ्याम् agatīkābhyām
अगतीकाभ्यः agatīkābhyaḥ
Ablative अगतीकायाः agatīkāyāḥ
अगतीकाभ्याम् agatīkābhyām
अगतीकाभ्यः agatīkābhyaḥ
Genitive अगतीकायाः agatīkāyāḥ
अगतीकयोः agatīkayoḥ
अगतीकानाम् agatīkānām
Locative अगतीकायाम् agatīkāyām
अगतीकयोः agatīkayoḥ
अगतीकासु agatīkāsu