Singular | Dual | Plural | |
Nominative |
अगतीका
agatīkā |
अगतीके
agatīke |
अगतीकाः
agatīkāḥ |
Vocative |
अगतीके
agatīke |
अगतीके
agatīke |
अगतीकाः
agatīkāḥ |
Accusative |
अगतीकाम्
agatīkām |
अगतीके
agatīke |
अगतीकाः
agatīkāḥ |
Instrumental |
अगतीकया
agatīkayā |
अगतीकाभ्याम्
agatīkābhyām |
अगतीकाभिः
agatīkābhiḥ |
Dative |
अगतीकायै
agatīkāyai |
अगतीकाभ्याम्
agatīkābhyām |
अगतीकाभ्यः
agatīkābhyaḥ |
Ablative |
अगतीकायाः
agatīkāyāḥ |
अगतीकाभ्याम्
agatīkābhyām |
अगतीकाभ्यः
agatīkābhyaḥ |
Genitive |
अगतीकायाः
agatīkāyāḥ |
अगतीकयोः
agatīkayoḥ |
अगतीकानाम्
agatīkānām |
Locative |
अगतीकायाम्
agatīkāyām |
अगतीकयोः
agatīkayoḥ |
अगतीकासु
agatīkāsu |