Singular | Dual | Plural | |
Nominativo |
अगतीका
agatīkā |
अगतीके
agatīke |
अगतीकाः
agatīkāḥ |
Vocativo |
अगतीके
agatīke |
अगतीके
agatīke |
अगतीकाः
agatīkāḥ |
Acusativo |
अगतीकाम्
agatīkām |
अगतीके
agatīke |
अगतीकाः
agatīkāḥ |
Instrumental |
अगतीकया
agatīkayā |
अगतीकाभ्याम्
agatīkābhyām |
अगतीकाभिः
agatīkābhiḥ |
Dativo |
अगतीकायै
agatīkāyai |
अगतीकाभ्याम्
agatīkābhyām |
अगतीकाभ्यः
agatīkābhyaḥ |
Ablativo |
अगतीकायाः
agatīkāyāḥ |
अगतीकाभ्याम्
agatīkābhyām |
अगतीकाभ्यः
agatīkābhyaḥ |
Genitivo |
अगतीकायाः
agatīkāyāḥ |
अगतीकयोः
agatīkayoḥ |
अगतीकानाम्
agatīkānām |
Locativo |
अगतीकायाम्
agatīkāyām |
अगतीकयोः
agatīkayoḥ |
अगतीकासु
agatīkāsu |