Sanskrit tools

Sanskrit declension


Declension of अगदिता agaditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगदिता agaditā
अगदिते agadite
अगदिताः agaditāḥ
Vocative अगदिते agadite
अगदिते agadite
अगदिताः agaditāḥ
Accusative अगदिताम् agaditām
अगदिते agadite
अगदिताः agaditāḥ
Instrumental अगदितया agaditayā
अगदिताभ्याम् agaditābhyām
अगदिताभिः agaditābhiḥ
Dative अगदितायै agaditāyai
अगदिताभ्याम् agaditābhyām
अगदिताभ्यः agaditābhyaḥ
Ablative अगदितायाः agaditāyāḥ
अगदिताभ्याम् agaditābhyām
अगदिताभ्यः agaditābhyaḥ
Genitive अगदितायाः agaditāyāḥ
अगदितयोः agaditayoḥ
अगदितानाम् agaditānām
Locative अगदितायाम् agaditāyām
अगदितयोः agaditayoḥ
अगदितासु agaditāsu