Singular | Dual | Plural | |
Nominative |
अगदिता
agaditā |
अगदिते
agadite |
अगदिताः
agaditāḥ |
Vocative |
अगदिते
agadite |
अगदिते
agadite |
अगदिताः
agaditāḥ |
Accusative |
अगदिताम्
agaditām |
अगदिते
agadite |
अगदिताः
agaditāḥ |
Instrumental |
अगदितया
agaditayā |
अगदिताभ्याम्
agaditābhyām |
अगदिताभिः
agaditābhiḥ |
Dative |
अगदितायै
agaditāyai |
अगदिताभ्याम्
agaditābhyām |
अगदिताभ्यः
agaditābhyaḥ |
Ablative |
अगदितायाः
agaditāyāḥ |
अगदिताभ्याम्
agaditābhyām |
अगदिताभ्यः
agaditābhyaḥ |
Genitive |
अगदितायाः
agaditāyāḥ |
अगदितयोः
agaditayoḥ |
अगदितानाम्
agaditānām |
Locative |
अगदितायाम्
agaditāyām |
अगदितयोः
agaditayoḥ |
अगदितासु
agaditāsu |