Singular | Dual | Plural | |
Nominativo |
अगदिता
agaditā |
अगदिते
agadite |
अगदिताः
agaditāḥ |
Vocativo |
अगदिते
agadite |
अगदिते
agadite |
अगदिताः
agaditāḥ |
Acusativo |
अगदिताम्
agaditām |
अगदिते
agadite |
अगदिताः
agaditāḥ |
Instrumental |
अगदितया
agaditayā |
अगदिताभ्याम्
agaditābhyām |
अगदिताभिः
agaditābhiḥ |
Dativo |
अगदितायै
agaditāyai |
अगदिताभ्याम्
agaditābhyām |
अगदिताभ्यः
agaditābhyaḥ |
Ablativo |
अगदितायाः
agaditāyāḥ |
अगदिताभ्याम्
agaditābhyām |
अगदिताभ्यः
agaditābhyaḥ |
Genitivo |
अगदितायाः
agaditāyāḥ |
अगदितयोः
agaditayoḥ |
अगदितानाम्
agaditānām |
Locativo |
अगदितायाम्
agaditāyām |
अगदितयोः
agaditayoḥ |
अगदितासु
agaditāsu |