Sanskrit tools

Sanskrit declension


Declension of धूर्तप्रहसन dhūrtaprahasana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धूर्तप्रहसनम् dhūrtaprahasanam
धूर्तप्रहसने dhūrtaprahasane
धूर्तप्रहसनानि dhūrtaprahasanāni
Vocative धूर्तप्रहसन dhūrtaprahasana
धूर्तप्रहसने dhūrtaprahasane
धूर्तप्रहसनानि dhūrtaprahasanāni
Accusative धूर्तप्रहसनम् dhūrtaprahasanam
धूर्तप्रहसने dhūrtaprahasane
धूर्तप्रहसनानि dhūrtaprahasanāni
Instrumental धूर्तप्रहसनेन dhūrtaprahasanena
धूर्तप्रहसनाभ्याम् dhūrtaprahasanābhyām
धूर्तप्रहसनैः dhūrtaprahasanaiḥ
Dative धूर्तप्रहसनाय dhūrtaprahasanāya
धूर्तप्रहसनाभ्याम् dhūrtaprahasanābhyām
धूर्तप्रहसनेभ्यः dhūrtaprahasanebhyaḥ
Ablative धूर्तप्रहसनात् dhūrtaprahasanāt
धूर्तप्रहसनाभ्याम् dhūrtaprahasanābhyām
धूर्तप्रहसनेभ्यः dhūrtaprahasanebhyaḥ
Genitive धूर्तप्रहसनस्य dhūrtaprahasanasya
धूर्तप्रहसनयोः dhūrtaprahasanayoḥ
धूर्तप्रहसनानाम् dhūrtaprahasanānām
Locative धूर्तप्रहसने dhūrtaprahasane
धूर्तप्रहसनयोः dhūrtaprahasanayoḥ
धूर्तप्रहसनेषु dhūrtaprahasaneṣu