| Singular | Dual | Plural |
Nominativo |
धूर्तप्रहसनम्
dhūrtaprahasanam
|
धूर्तप्रहसने
dhūrtaprahasane
|
धूर्तप्रहसनानि
dhūrtaprahasanāni
|
Vocativo |
धूर्तप्रहसन
dhūrtaprahasana
|
धूर्तप्रहसने
dhūrtaprahasane
|
धूर्तप्रहसनानि
dhūrtaprahasanāni
|
Acusativo |
धूर्तप्रहसनम्
dhūrtaprahasanam
|
धूर्तप्रहसने
dhūrtaprahasane
|
धूर्तप्रहसनानि
dhūrtaprahasanāni
|
Instrumental |
धूर्तप्रहसनेन
dhūrtaprahasanena
|
धूर्तप्रहसनाभ्याम्
dhūrtaprahasanābhyām
|
धूर्तप्रहसनैः
dhūrtaprahasanaiḥ
|
Dativo |
धूर्तप्रहसनाय
dhūrtaprahasanāya
|
धूर्तप्रहसनाभ्याम्
dhūrtaprahasanābhyām
|
धूर्तप्रहसनेभ्यः
dhūrtaprahasanebhyaḥ
|
Ablativo |
धूर्तप्रहसनात्
dhūrtaprahasanāt
|
धूर्तप्रहसनाभ्याम्
dhūrtaprahasanābhyām
|
धूर्तप्रहसनेभ्यः
dhūrtaprahasanebhyaḥ
|
Genitivo |
धूर्तप्रहसनस्य
dhūrtaprahasanasya
|
धूर्तप्रहसनयोः
dhūrtaprahasanayoḥ
|
धूर्तप्रहसनानाम्
dhūrtaprahasanānām
|
Locativo |
धूर्तप्रहसने
dhūrtaprahasane
|
धूर्तप्रहसनयोः
dhūrtaprahasanayoḥ
|
धूर्तप्रहसनेषु
dhūrtaprahasaneṣu
|