Sanskrit tools

Sanskrit declension


Declension of धृतिषेण dhṛtiṣeṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धृतिषेणः dhṛtiṣeṇaḥ
धृतिषेणौ dhṛtiṣeṇau
धृतिषेणाः dhṛtiṣeṇāḥ
Vocative धृतिषेण dhṛtiṣeṇa
धृतिषेणौ dhṛtiṣeṇau
धृतिषेणाः dhṛtiṣeṇāḥ
Accusative धृतिषेणम् dhṛtiṣeṇam
धृतिषेणौ dhṛtiṣeṇau
धृतिषेणान् dhṛtiṣeṇān
Instrumental धृतिषेणेन dhṛtiṣeṇena
धृतिषेणाभ्याम् dhṛtiṣeṇābhyām
धृतिषेणैः dhṛtiṣeṇaiḥ
Dative धृतिषेणाय dhṛtiṣeṇāya
धृतिषेणाभ्याम् dhṛtiṣeṇābhyām
धृतिषेणेभ्यः dhṛtiṣeṇebhyaḥ
Ablative धृतिषेणात् dhṛtiṣeṇāt
धृतिषेणाभ्याम् dhṛtiṣeṇābhyām
धृतिषेणेभ्यः dhṛtiṣeṇebhyaḥ
Genitive धृतिषेणस्य dhṛtiṣeṇasya
धृतिषेणयोः dhṛtiṣeṇayoḥ
धृतिषेणानाम् dhṛtiṣeṇānām
Locative धृतिषेणे dhṛtiṣeṇe
धृतिषेणयोः dhṛtiṣeṇayoḥ
धृतिषेणेषु dhṛtiṣeṇeṣu