| Singular | Dual | Plural |
Nominativo |
धृतिषेणः
dhṛtiṣeṇaḥ
|
धृतिषेणौ
dhṛtiṣeṇau
|
धृतिषेणाः
dhṛtiṣeṇāḥ
|
Vocativo |
धृतिषेण
dhṛtiṣeṇa
|
धृतिषेणौ
dhṛtiṣeṇau
|
धृतिषेणाः
dhṛtiṣeṇāḥ
|
Acusativo |
धृतिषेणम्
dhṛtiṣeṇam
|
धृतिषेणौ
dhṛtiṣeṇau
|
धृतिषेणान्
dhṛtiṣeṇān
|
Instrumental |
धृतिषेणेन
dhṛtiṣeṇena
|
धृतिषेणाभ्याम्
dhṛtiṣeṇābhyām
|
धृतिषेणैः
dhṛtiṣeṇaiḥ
|
Dativo |
धृतिषेणाय
dhṛtiṣeṇāya
|
धृतिषेणाभ्याम्
dhṛtiṣeṇābhyām
|
धृतिषेणेभ्यः
dhṛtiṣeṇebhyaḥ
|
Ablativo |
धृतिषेणात्
dhṛtiṣeṇāt
|
धृतिषेणाभ्याम्
dhṛtiṣeṇābhyām
|
धृतिषेणेभ्यः
dhṛtiṣeṇebhyaḥ
|
Genitivo |
धृतिषेणस्य
dhṛtiṣeṇasya
|
धृतिषेणयोः
dhṛtiṣeṇayoḥ
|
धृतिषेणानाम्
dhṛtiṣeṇānām
|
Locativo |
धृतिषेणे
dhṛtiṣeṇe
|
धृतिषेणयोः
dhṛtiṣeṇayoḥ
|
धृतिषेणेषु
dhṛtiṣeṇeṣu
|