Singular | Dual | Plural | |
Nominative |
धृषाणः
dhṛṣāṇaḥ |
धृषाणौ
dhṛṣāṇau |
धृषाणाः
dhṛṣāṇāḥ |
Vocative |
धृषाण
dhṛṣāṇa |
धृषाणौ
dhṛṣāṇau |
धृषाणाः
dhṛṣāṇāḥ |
Accusative |
धृषाणम्
dhṛṣāṇam |
धृषाणौ
dhṛṣāṇau |
धृषाणान्
dhṛṣāṇān |
Instrumental |
धृषाणेन
dhṛṣāṇena |
धृषाणाभ्याम्
dhṛṣāṇābhyām |
धृषाणैः
dhṛṣāṇaiḥ |
Dative |
धृषाणाय
dhṛṣāṇāya |
धृषाणाभ्याम्
dhṛṣāṇābhyām |
धृषाणेभ्यः
dhṛṣāṇebhyaḥ |
Ablative |
धृषाणात्
dhṛṣāṇāt |
धृषाणाभ्याम्
dhṛṣāṇābhyām |
धृषाणेभ्यः
dhṛṣāṇebhyaḥ |
Genitive |
धृषाणस्य
dhṛṣāṇasya |
धृषाणयोः
dhṛṣāṇayoḥ |
धृषाणानाम्
dhṛṣāṇānām |
Locative |
धृषाणे
dhṛṣāṇe |
धृषाणयोः
dhṛṣāṇayoḥ |
धृषाणेषु
dhṛṣāṇeṣu |