Singular | Dual | Plural | |
Nominativo |
धृषाणः
dhṛṣāṇaḥ |
धृषाणौ
dhṛṣāṇau |
धृषाणाः
dhṛṣāṇāḥ |
Vocativo |
धृषाण
dhṛṣāṇa |
धृषाणौ
dhṛṣāṇau |
धृषाणाः
dhṛṣāṇāḥ |
Acusativo |
धृषाणम्
dhṛṣāṇam |
धृषाणौ
dhṛṣāṇau |
धृषाणान्
dhṛṣāṇān |
Instrumental |
धृषाणेन
dhṛṣāṇena |
धृषाणाभ्याम्
dhṛṣāṇābhyām |
धृषाणैः
dhṛṣāṇaiḥ |
Dativo |
धृषाणाय
dhṛṣāṇāya |
धृषाणाभ्याम्
dhṛṣāṇābhyām |
धृषाणेभ्यः
dhṛṣāṇebhyaḥ |
Ablativo |
धृषाणात्
dhṛṣāṇāt |
धृषाणाभ्याम्
dhṛṣāṇābhyām |
धृषाणेभ्यः
dhṛṣāṇebhyaḥ |
Genitivo |
धृषाणस्य
dhṛṣāṇasya |
धृषाणयोः
dhṛṣāṇayoḥ |
धृषाणानाम्
dhṛṣāṇānām |
Locativo |
धृषाणे
dhṛṣāṇe |
धृषाणयोः
dhṛṣāṇayoḥ |
धृषाणेषु
dhṛṣāṇeṣu |