Sanskrit tools

Sanskrit declension


Declension of ध्यानास्पद dhyānāspada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ध्यानास्पदम् dhyānāspadam
ध्यानास्पदे dhyānāspade
ध्यानास्पदानि dhyānāspadāni
Vocative ध्यानास्पद dhyānāspada
ध्यानास्पदे dhyānāspade
ध्यानास्पदानि dhyānāspadāni
Accusative ध्यानास्पदम् dhyānāspadam
ध्यानास्पदे dhyānāspade
ध्यानास्पदानि dhyānāspadāni
Instrumental ध्यानास्पदेन dhyānāspadena
ध्यानास्पदाभ्याम् dhyānāspadābhyām
ध्यानास्पदैः dhyānāspadaiḥ
Dative ध्यानास्पदाय dhyānāspadāya
ध्यानास्पदाभ्याम् dhyānāspadābhyām
ध्यानास्पदेभ्यः dhyānāspadebhyaḥ
Ablative ध्यानास्पदात् dhyānāspadāt
ध्यानास्पदाभ्याम् dhyānāspadābhyām
ध्यानास्पदेभ्यः dhyānāspadebhyaḥ
Genitive ध्यानास्पदस्य dhyānāspadasya
ध्यानास्पदयोः dhyānāspadayoḥ
ध्यानास्पदानाम् dhyānāspadānām
Locative ध्यानास्पदे dhyānāspade
ध्यानास्पदयोः dhyānāspadayoḥ
ध्यानास्पदेषु dhyānāspadeṣu