| Singular | Dual | Plural |
Nominativo |
ध्यानास्पदम्
dhyānāspadam
|
ध्यानास्पदे
dhyānāspade
|
ध्यानास्पदानि
dhyānāspadāni
|
Vocativo |
ध्यानास्पद
dhyānāspada
|
ध्यानास्पदे
dhyānāspade
|
ध्यानास्पदानि
dhyānāspadāni
|
Acusativo |
ध्यानास्पदम्
dhyānāspadam
|
ध्यानास्पदे
dhyānāspade
|
ध्यानास्पदानि
dhyānāspadāni
|
Instrumental |
ध्यानास्पदेन
dhyānāspadena
|
ध्यानास्पदाभ्याम्
dhyānāspadābhyām
|
ध्यानास्पदैः
dhyānāspadaiḥ
|
Dativo |
ध्यानास्पदाय
dhyānāspadāya
|
ध्यानास्पदाभ्याम्
dhyānāspadābhyām
|
ध्यानास्पदेभ्यः
dhyānāspadebhyaḥ
|
Ablativo |
ध्यानास्पदात्
dhyānāspadāt
|
ध्यानास्पदाभ्याम्
dhyānāspadābhyām
|
ध्यानास्पदेभ्यः
dhyānāspadebhyaḥ
|
Genitivo |
ध्यानास्पदस्य
dhyānāspadasya
|
ध्यानास्पदयोः
dhyānāspadayoḥ
|
ध्यानास्पदानाम्
dhyānāspadānām
|
Locativo |
ध्यानास्पदे
dhyānāspade
|
ध्यानास्पदयोः
dhyānāspadayoḥ
|
ध्यानास्पदेषु
dhyānāspadeṣu
|