Singular | Dual | Plural | |
Nominative |
ध्रूणा
dhrūṇā |
ध्रूणे
dhrūṇe |
ध्रूणाः
dhrūṇāḥ |
Vocative |
ध्रूणे
dhrūṇe |
ध्रूणे
dhrūṇe |
ध्रूणाः
dhrūṇāḥ |
Accusative |
ध्रूणाम्
dhrūṇām |
ध्रूणे
dhrūṇe |
ध्रूणाः
dhrūṇāḥ |
Instrumental |
ध्रूणया
dhrūṇayā |
ध्रूणाभ्याम्
dhrūṇābhyām |
ध्रूणाभिः
dhrūṇābhiḥ |
Dative |
ध्रूणायै
dhrūṇāyai |
ध्रूणाभ्याम्
dhrūṇābhyām |
ध्रूणाभ्यः
dhrūṇābhyaḥ |
Ablative |
ध्रूणायाः
dhrūṇāyāḥ |
ध्रूणाभ्याम्
dhrūṇābhyām |
ध्रूणाभ्यः
dhrūṇābhyaḥ |
Genitive |
ध्रूणायाः
dhrūṇāyāḥ |
ध्रूणयोः
dhrūṇayoḥ |
ध्रूणानाम्
dhrūṇānām |
Locative |
ध्रूणायाम्
dhrūṇāyām |
ध्रूणयोः
dhrūṇayoḥ |
ध्रूणासु
dhrūṇāsu |