Singular | Dual | Plural | |
Nominativo |
ध्रूणा
dhrūṇā |
ध्रूणे
dhrūṇe |
ध्रूणाः
dhrūṇāḥ |
Vocativo |
ध्रूणे
dhrūṇe |
ध्रूणे
dhrūṇe |
ध्रूणाः
dhrūṇāḥ |
Acusativo |
ध्रूणाम्
dhrūṇām |
ध्रूणे
dhrūṇe |
ध्रूणाः
dhrūṇāḥ |
Instrumental |
ध्रूणया
dhrūṇayā |
ध्रूणाभ्याम्
dhrūṇābhyām |
ध्रूणाभिः
dhrūṇābhiḥ |
Dativo |
ध्रूणायै
dhrūṇāyai |
ध्रूणाभ्याम्
dhrūṇābhyām |
ध्रूणाभ्यः
dhrūṇābhyaḥ |
Ablativo |
ध्रूणायाः
dhrūṇāyāḥ |
ध्रूणाभ्याम्
dhrūṇābhyām |
ध्रूणाभ्यः
dhrūṇābhyaḥ |
Genitivo |
ध्रूणायाः
dhrūṇāyāḥ |
ध्रूणयोः
dhrūṇayoḥ |
ध्रूणानाम्
dhrūṇānām |
Locativo |
ध्रूणायाम्
dhrūṇāyām |
ध्रूणयोः
dhrūṇayoḥ |
ध्रूणासु
dhrūṇāsu |