Sanskrit tools

Sanskrit declension


Declension of ध्वान्त dhvānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ध्वान्तः dhvāntaḥ
ध्वान्तौ dhvāntau
ध्वान्ताः dhvāntāḥ
Vocative ध्वान्त dhvānta
ध्वान्तौ dhvāntau
ध्वान्ताः dhvāntāḥ
Accusative ध्वान्तम् dhvāntam
ध्वान्तौ dhvāntau
ध्वान्तान् dhvāntān
Instrumental ध्वान्तेन dhvāntena
ध्वान्ताभ्याम् dhvāntābhyām
ध्वान्तैः dhvāntaiḥ
Dative ध्वान्ताय dhvāntāya
ध्वान्ताभ्याम् dhvāntābhyām
ध्वान्तेभ्यः dhvāntebhyaḥ
Ablative ध्वान्तात् dhvāntāt
ध्वान्ताभ्याम् dhvāntābhyām
ध्वान्तेभ्यः dhvāntebhyaḥ
Genitive ध्वान्तस्य dhvāntasya
ध्वान्तयोः dhvāntayoḥ
ध्वान्तानाम् dhvāntānām
Locative ध्वान्ते dhvānte
ध्वान्तयोः dhvāntayoḥ
ध्वान्तेषु dhvānteṣu