Singular | Dual | Plural | |
Nominativo |
ध्वान्तः
dhvāntaḥ |
ध्वान्तौ
dhvāntau |
ध्वान्ताः
dhvāntāḥ |
Vocativo |
ध्वान्त
dhvānta |
ध्वान्तौ
dhvāntau |
ध्वान्ताः
dhvāntāḥ |
Acusativo |
ध्वान्तम्
dhvāntam |
ध्वान्तौ
dhvāntau |
ध्वान्तान्
dhvāntān |
Instrumental |
ध्वान्तेन
dhvāntena |
ध्वान्ताभ्याम्
dhvāntābhyām |
ध्वान्तैः
dhvāntaiḥ |
Dativo |
ध्वान्ताय
dhvāntāya |
ध्वान्ताभ्याम्
dhvāntābhyām |
ध्वान्तेभ्यः
dhvāntebhyaḥ |
Ablativo |
ध्वान्तात्
dhvāntāt |
ध्वान्ताभ्याम्
dhvāntābhyām |
ध्वान्तेभ्यः
dhvāntebhyaḥ |
Genitivo |
ध्वान्तस्य
dhvāntasya |
ध्वान्तयोः
dhvāntayoḥ |
ध्वान्तानाम्
dhvāntānām |
Locativo |
ध्वान्ते
dhvānte |
ध्वान्तयोः
dhvāntayoḥ |
ध्वान्तेषु
dhvānteṣu |