Sanskrit tools

Sanskrit declension


Declension of ध्वान्ता dhvāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ध्वान्ता dhvāntā
ध्वान्ते dhvānte
ध्वान्ताः dhvāntāḥ
Vocative ध्वान्ते dhvānte
ध्वान्ते dhvānte
ध्वान्ताः dhvāntāḥ
Accusative ध्वान्ताम् dhvāntām
ध्वान्ते dhvānte
ध्वान्ताः dhvāntāḥ
Instrumental ध्वान्तया dhvāntayā
ध्वान्ताभ्याम् dhvāntābhyām
ध्वान्ताभिः dhvāntābhiḥ
Dative ध्वान्तायै dhvāntāyai
ध्वान्ताभ्याम् dhvāntābhyām
ध्वान्ताभ्यः dhvāntābhyaḥ
Ablative ध्वान्तायाः dhvāntāyāḥ
ध्वान्ताभ्याम् dhvāntābhyām
ध्वान्ताभ्यः dhvāntābhyaḥ
Genitive ध्वान्तायाः dhvāntāyāḥ
ध्वान्तयोः dhvāntayoḥ
ध्वान्तानाम् dhvāntānām
Locative ध्वान्तायाम् dhvāntāyām
ध्वान्तयोः dhvāntayoḥ
ध्वान्तासु dhvāntāsu