Singular | Dual | Plural | |
Nominativo |
ध्वान्ता
dhvāntā |
ध्वान्ते
dhvānte |
ध्वान्ताः
dhvāntāḥ |
Vocativo |
ध्वान्ते
dhvānte |
ध्वान्ते
dhvānte |
ध्वान्ताः
dhvāntāḥ |
Acusativo |
ध्वान्ताम्
dhvāntām |
ध्वान्ते
dhvānte |
ध्वान्ताः
dhvāntāḥ |
Instrumental |
ध्वान्तया
dhvāntayā |
ध्वान्ताभ्याम्
dhvāntābhyām |
ध्वान्ताभिः
dhvāntābhiḥ |
Dativo |
ध्वान्तायै
dhvāntāyai |
ध्वान्ताभ्याम्
dhvāntābhyām |
ध्वान्ताभ्यः
dhvāntābhyaḥ |
Ablativo |
ध्वान्तायाः
dhvāntāyāḥ |
ध्वान्ताभ्याम्
dhvāntābhyām |
ध्वान्ताभ्यः
dhvāntābhyaḥ |
Genitivo |
ध्वान्तायाः
dhvāntāyāḥ |
ध्वान्तयोः
dhvāntayoḥ |
ध्वान्तानाम्
dhvāntānām |
Locativo |
ध्वान्तायाम्
dhvāntāyām |
ध्वान्तयोः
dhvāntayoḥ |
ध्वान्तासु
dhvāntāsu |