| Singular | Dual | Plural |
Nominative |
ध्वान्तमणिः
dhvāntamaṇiḥ
|
ध्वान्तमणी
dhvāntamaṇī
|
ध्वान्तमणयः
dhvāntamaṇayaḥ
|
Vocative |
ध्वान्तमणे
dhvāntamaṇe
|
ध्वान्तमणी
dhvāntamaṇī
|
ध्वान्तमणयः
dhvāntamaṇayaḥ
|
Accusative |
ध्वान्तमणिम्
dhvāntamaṇim
|
ध्वान्तमणी
dhvāntamaṇī
|
ध्वान्तमणीन्
dhvāntamaṇīn
|
Instrumental |
ध्वान्तमणिना
dhvāntamaṇinā
|
ध्वान्तमणिभ्याम्
dhvāntamaṇibhyām
|
ध्वान्तमणिभिः
dhvāntamaṇibhiḥ
|
Dative |
ध्वान्तमणये
dhvāntamaṇaye
|
ध्वान्तमणिभ्याम्
dhvāntamaṇibhyām
|
ध्वान्तमणिभ्यः
dhvāntamaṇibhyaḥ
|
Ablative |
ध्वान्तमणेः
dhvāntamaṇeḥ
|
ध्वान्तमणिभ्याम्
dhvāntamaṇibhyām
|
ध्वान्तमणिभ्यः
dhvāntamaṇibhyaḥ
|
Genitive |
ध्वान्तमणेः
dhvāntamaṇeḥ
|
ध्वान्तमण्योः
dhvāntamaṇyoḥ
|
ध्वान्तमणीनाम्
dhvāntamaṇīnām
|
Locative |
ध्वान्तमणौ
dhvāntamaṇau
|
ध्वान्तमण्योः
dhvāntamaṇyoḥ
|
ध्वान्तमणिषु
dhvāntamaṇiṣu
|