Sanskrit tools

Sanskrit declension


Declension of ध्वान्तमणि dhvāntamaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ध्वान्तमणिः dhvāntamaṇiḥ
ध्वान्तमणी dhvāntamaṇī
ध्वान्तमणयः dhvāntamaṇayaḥ
Vocative ध्वान्तमणे dhvāntamaṇe
ध्वान्तमणी dhvāntamaṇī
ध्वान्तमणयः dhvāntamaṇayaḥ
Accusative ध्वान्तमणिम् dhvāntamaṇim
ध्वान्तमणी dhvāntamaṇī
ध्वान्तमणीन् dhvāntamaṇīn
Instrumental ध्वान्तमणिना dhvāntamaṇinā
ध्वान्तमणिभ्याम् dhvāntamaṇibhyām
ध्वान्तमणिभिः dhvāntamaṇibhiḥ
Dative ध्वान्तमणये dhvāntamaṇaye
ध्वान्तमणिभ्याम् dhvāntamaṇibhyām
ध्वान्तमणिभ्यः dhvāntamaṇibhyaḥ
Ablative ध्वान्तमणेः dhvāntamaṇeḥ
ध्वान्तमणिभ्याम् dhvāntamaṇibhyām
ध्वान्तमणिभ्यः dhvāntamaṇibhyaḥ
Genitive ध्वान्तमणेः dhvāntamaṇeḥ
ध्वान्तमण्योः dhvāntamaṇyoḥ
ध्वान्तमणीनाम् dhvāntamaṇīnām
Locative ध्वान्तमणौ dhvāntamaṇau
ध्वान्तमण्योः dhvāntamaṇyoḥ
ध्वान्तमणिषु dhvāntamaṇiṣu