Herramientas de sánscrito

Declinación del sánscrito


Declinación de ध्वान्तमणि dhvāntamaṇi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ध्वान्तमणिः dhvāntamaṇiḥ
ध्वान्तमणी dhvāntamaṇī
ध्वान्तमणयः dhvāntamaṇayaḥ
Vocativo ध्वान्तमणे dhvāntamaṇe
ध्वान्तमणी dhvāntamaṇī
ध्वान्तमणयः dhvāntamaṇayaḥ
Acusativo ध्वान्तमणिम् dhvāntamaṇim
ध्वान्तमणी dhvāntamaṇī
ध्वान्तमणीन् dhvāntamaṇīn
Instrumental ध्वान्तमणिना dhvāntamaṇinā
ध्वान्तमणिभ्याम् dhvāntamaṇibhyām
ध्वान्तमणिभिः dhvāntamaṇibhiḥ
Dativo ध्वान्तमणये dhvāntamaṇaye
ध्वान्तमणिभ्याम् dhvāntamaṇibhyām
ध्वान्तमणिभ्यः dhvāntamaṇibhyaḥ
Ablativo ध्वान्तमणेः dhvāntamaṇeḥ
ध्वान्तमणिभ्याम् dhvāntamaṇibhyām
ध्वान्तमणिभ्यः dhvāntamaṇibhyaḥ
Genitivo ध्वान्तमणेः dhvāntamaṇeḥ
ध्वान्तमण्योः dhvāntamaṇyoḥ
ध्वान्तमणीनाम् dhvāntamaṇīnām
Locativo ध्वान्तमणौ dhvāntamaṇau
ध्वान्तमण्योः dhvāntamaṇyoḥ
ध्वान्तमणिषु dhvāntamaṇiṣu