Sanskrit tools

Sanskrit declension


Declension of ध्वान्तसंतति dhvāntasaṁtati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ध्वान्तसंततिः dhvāntasaṁtatiḥ
ध्वान्तसंतती dhvāntasaṁtatī
ध्वान्तसंततयः dhvāntasaṁtatayaḥ
Vocative ध्वान्तसंतते dhvāntasaṁtate
ध्वान्तसंतती dhvāntasaṁtatī
ध्वान्तसंततयः dhvāntasaṁtatayaḥ
Accusative ध्वान्तसंततिम् dhvāntasaṁtatim
ध्वान्तसंतती dhvāntasaṁtatī
ध्वान्तसंततीः dhvāntasaṁtatīḥ
Instrumental ध्वान्तसंतत्या dhvāntasaṁtatyā
ध्वान्तसंततिभ्याम् dhvāntasaṁtatibhyām
ध्वान्तसंततिभिः dhvāntasaṁtatibhiḥ
Dative ध्वान्तसंततये dhvāntasaṁtataye
ध्वान्तसंतत्यै dhvāntasaṁtatyai
ध्वान्तसंततिभ्याम् dhvāntasaṁtatibhyām
ध्वान्तसंततिभ्यः dhvāntasaṁtatibhyaḥ
Ablative ध्वान्तसंततेः dhvāntasaṁtateḥ
ध्वान्तसंतत्याः dhvāntasaṁtatyāḥ
ध्वान्तसंततिभ्याम् dhvāntasaṁtatibhyām
ध्वान्तसंततिभ्यः dhvāntasaṁtatibhyaḥ
Genitive ध्वान्तसंततेः dhvāntasaṁtateḥ
ध्वान्तसंतत्याः dhvāntasaṁtatyāḥ
ध्वान्तसंतत्योः dhvāntasaṁtatyoḥ
ध्वान्तसंततीनाम् dhvāntasaṁtatīnām
Locative ध्वान्तसंततौ dhvāntasaṁtatau
ध्वान्तसंतत्याम् dhvāntasaṁtatyām
ध्वान्तसंतत्योः dhvāntasaṁtatyoḥ
ध्वान्तसंततिषु dhvāntasaṁtatiṣu