Singular | Dual | Plural | |
Nominativo |
ध्वान्तसंततिः
dhvāntasaṁtatiḥ |
ध्वान्तसंतती
dhvāntasaṁtatī |
ध्वान्तसंततयः
dhvāntasaṁtatayaḥ |
Vocativo |
ध्वान्तसंतते
dhvāntasaṁtate |
ध्वान्तसंतती
dhvāntasaṁtatī |
ध्वान्तसंततयः
dhvāntasaṁtatayaḥ |
Acusativo |
ध्वान्तसंततिम्
dhvāntasaṁtatim |
ध्वान्तसंतती
dhvāntasaṁtatī |
ध्वान्तसंततीः
dhvāntasaṁtatīḥ |
Instrumental |
ध्वान्तसंतत्या
dhvāntasaṁtatyā |
ध्वान्तसंततिभ्याम्
dhvāntasaṁtatibhyām |
ध्वान्तसंततिभिः
dhvāntasaṁtatibhiḥ |
Dativo |
ध्वान्तसंततये
dhvāntasaṁtataye ध्वान्तसंतत्यै dhvāntasaṁtatyai |
ध्वान्तसंततिभ्याम्
dhvāntasaṁtatibhyām |
ध्वान्तसंततिभ्यः
dhvāntasaṁtatibhyaḥ |
Ablativo |
ध्वान्तसंततेः
dhvāntasaṁtateḥ ध्वान्तसंतत्याः dhvāntasaṁtatyāḥ |
ध्वान्तसंततिभ्याम्
dhvāntasaṁtatibhyām |
ध्वान्तसंततिभ्यः
dhvāntasaṁtatibhyaḥ |
Genitivo |
ध्वान्तसंततेः
dhvāntasaṁtateḥ ध्वान्तसंतत्याः dhvāntasaṁtatyāḥ |
ध्वान्तसंतत्योः
dhvāntasaṁtatyoḥ |
ध्वान्तसंततीनाम्
dhvāntasaṁtatīnām |
Locativo |
ध्वान्तसंततौ
dhvāntasaṁtatau ध्वान्तसंतत्याम् dhvāntasaṁtatyām |
ध्वान्तसंतत्योः
dhvāntasaṁtatyoḥ |
ध्वान्तसंततिषु
dhvāntasaṁtatiṣu |