| Singular | Dual | Plural |
Nominative |
नात्यायतवचनता
nātyāyatavacanatā
|
नात्यायतवचनते
nātyāyatavacanate
|
नात्यायतवचनताः
nātyāyatavacanatāḥ
|
Vocative |
नात्यायतवचनते
nātyāyatavacanate
|
नात्यायतवचनते
nātyāyatavacanate
|
नात्यायतवचनताः
nātyāyatavacanatāḥ
|
Accusative |
नात्यायतवचनताम्
nātyāyatavacanatām
|
नात्यायतवचनते
nātyāyatavacanate
|
नात्यायतवचनताः
nātyāyatavacanatāḥ
|
Instrumental |
नात्यायतवचनतया
nātyāyatavacanatayā
|
नात्यायतवचनताभ्याम्
nātyāyatavacanatābhyām
|
नात्यायतवचनताभिः
nātyāyatavacanatābhiḥ
|
Dative |
नात्यायतवचनतायै
nātyāyatavacanatāyai
|
नात्यायतवचनताभ्याम्
nātyāyatavacanatābhyām
|
नात्यायतवचनताभ्यः
nātyāyatavacanatābhyaḥ
|
Ablative |
नात्यायतवचनतायाः
nātyāyatavacanatāyāḥ
|
नात्यायतवचनताभ्याम्
nātyāyatavacanatābhyām
|
नात्यायतवचनताभ्यः
nātyāyatavacanatābhyaḥ
|
Genitive |
नात्यायतवचनतायाः
nātyāyatavacanatāyāḥ
|
नात्यायतवचनतयोः
nātyāyatavacanatayoḥ
|
नात्यायतवचनतानाम्
nātyāyatavacanatānām
|
Locative |
नात्यायतवचनतायाम्
nātyāyatavacanatāyām
|
नात्यायतवचनतयोः
nātyāyatavacanatayoḥ
|
नात्यायतवचनतासु
nātyāyatavacanatāsu
|