Sanskrit tools

Sanskrit declension


Declension of नात्यायतवचनता nātyāyatavacanatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नात्यायतवचनता nātyāyatavacanatā
नात्यायतवचनते nātyāyatavacanate
नात्यायतवचनताः nātyāyatavacanatāḥ
Vocative नात्यायतवचनते nātyāyatavacanate
नात्यायतवचनते nātyāyatavacanate
नात्यायतवचनताः nātyāyatavacanatāḥ
Accusative नात्यायतवचनताम् nātyāyatavacanatām
नात्यायतवचनते nātyāyatavacanate
नात्यायतवचनताः nātyāyatavacanatāḥ
Instrumental नात्यायतवचनतया nātyāyatavacanatayā
नात्यायतवचनताभ्याम् nātyāyatavacanatābhyām
नात्यायतवचनताभिः nātyāyatavacanatābhiḥ
Dative नात्यायतवचनतायै nātyāyatavacanatāyai
नात्यायतवचनताभ्याम् nātyāyatavacanatābhyām
नात्यायतवचनताभ्यः nātyāyatavacanatābhyaḥ
Ablative नात्यायतवचनतायाः nātyāyatavacanatāyāḥ
नात्यायतवचनताभ्याम् nātyāyatavacanatābhyām
नात्यायतवचनताभ्यः nātyāyatavacanatābhyaḥ
Genitive नात्यायतवचनतायाः nātyāyatavacanatāyāḥ
नात्यायतवचनतयोः nātyāyatavacanatayoḥ
नात्यायतवचनतानाम् nātyāyatavacanatānām
Locative नात्यायतवचनतायाम् nātyāyatavacanatāyām
नात्यायतवचनतयोः nātyāyatavacanatayoḥ
नात्यायतवचनतासु nātyāyatavacanatāsu