| Singular | Dual | Plural |
Nominativo |
नात्यायतवचनता
nātyāyatavacanatā
|
नात्यायतवचनते
nātyāyatavacanate
|
नात्यायतवचनताः
nātyāyatavacanatāḥ
|
Vocativo |
नात्यायतवचनते
nātyāyatavacanate
|
नात्यायतवचनते
nātyāyatavacanate
|
नात्यायतवचनताः
nātyāyatavacanatāḥ
|
Acusativo |
नात्यायतवचनताम्
nātyāyatavacanatām
|
नात्यायतवचनते
nātyāyatavacanate
|
नात्यायतवचनताः
nātyāyatavacanatāḥ
|
Instrumental |
नात्यायतवचनतया
nātyāyatavacanatayā
|
नात्यायतवचनताभ्याम्
nātyāyatavacanatābhyām
|
नात्यायतवचनताभिः
nātyāyatavacanatābhiḥ
|
Dativo |
नात्यायतवचनतायै
nātyāyatavacanatāyai
|
नात्यायतवचनताभ्याम्
nātyāyatavacanatābhyām
|
नात्यायतवचनताभ्यः
nātyāyatavacanatābhyaḥ
|
Ablativo |
नात्यायतवचनतायाः
nātyāyatavacanatāyāḥ
|
नात्यायतवचनताभ्याम्
nātyāyatavacanatābhyām
|
नात्यायतवचनताभ्यः
nātyāyatavacanatābhyaḥ
|
Genitivo |
नात्यायतवचनतायाः
nātyāyatavacanatāyāḥ
|
नात्यायतवचनतयोः
nātyāyatavacanatayoḥ
|
नात्यायतवचनतानाम्
nātyāyatavacanatānām
|
Locativo |
नात्यायतवचनतायाम्
nātyāyatavacanatāyām
|
नात्यायतवचनतयोः
nātyāyatavacanatayoḥ
|
नात्यायतवचनतासु
nātyāyatavacanatāsu
|