Sanskrit tools

Sanskrit declension


Declension of नगकर्णी nagakarṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नगकर्णी nagakarṇī
नगकर्ण्यौ nagakarṇyau
नगकर्ण्यः nagakarṇyaḥ
Vocative नगकर्णि nagakarṇi
नगकर्ण्यौ nagakarṇyau
नगकर्ण्यः nagakarṇyaḥ
Accusative नगकर्णीम् nagakarṇīm
नगकर्ण्यौ nagakarṇyau
नगकर्णीः nagakarṇīḥ
Instrumental नगकर्ण्या nagakarṇyā
नगकर्णीभ्याम् nagakarṇībhyām
नगकर्णीभिः nagakarṇībhiḥ
Dative नगकर्ण्यै nagakarṇyai
नगकर्णीभ्याम् nagakarṇībhyām
नगकर्णीभ्यः nagakarṇībhyaḥ
Ablative नगकर्ण्याः nagakarṇyāḥ
नगकर्णीभ्याम् nagakarṇībhyām
नगकर्णीभ्यः nagakarṇībhyaḥ
Genitive नगकर्ण्याः nagakarṇyāḥ
नगकर्ण्योः nagakarṇyoḥ
नगकर्णीनाम् nagakarṇīnām
Locative नगकर्ण्याम् nagakarṇyām
नगकर्ण्योः nagakarṇyoḥ
नगकर्णीषु nagakarṇīṣu