Sanskrit tools

Sanskrit declension


Declension of नगमूर्धन् nagamūrdhan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative नगमूर्धा nagamūrdhā
नगमूर्धानौ nagamūrdhānau
नगमूर्धानः nagamūrdhānaḥ
Vocative नगमूर्धन् nagamūrdhan
नगमूर्धानौ nagamūrdhānau
नगमूर्धानः nagamūrdhānaḥ
Accusative नगमूर्धानम् nagamūrdhānam
नगमूर्धानौ nagamūrdhānau
नगमूर्ध्नः nagamūrdhnaḥ
Instrumental नगमूर्ध्ना nagamūrdhnā
नगमूर्धभ्याम् nagamūrdhabhyām
नगमूर्धभिः nagamūrdhabhiḥ
Dative नगमूर्ध्ने nagamūrdhne
नगमूर्धभ्याम् nagamūrdhabhyām
नगमूर्धभ्यः nagamūrdhabhyaḥ
Ablative नगमूर्ध्नः nagamūrdhnaḥ
नगमूर्धभ्याम् nagamūrdhabhyām
नगमूर्धभ्यः nagamūrdhabhyaḥ
Genitive नगमूर्ध्नः nagamūrdhnaḥ
नगमूर्ध्नोः nagamūrdhnoḥ
नगमूर्ध्नाम् nagamūrdhnām
Locative नगमूर्ध्नि nagamūrdhni
नगमूर्धनि nagamūrdhani
नगमूर्ध्नोः nagamūrdhnoḥ
नगमूर्धसु nagamūrdhasu