Singular | Dual | Plural | |
Nominativo |
नगमूर्धा
nagamūrdhā |
नगमूर्धानौ
nagamūrdhānau |
नगमूर्धानः
nagamūrdhānaḥ |
Vocativo |
नगमूर्धन्
nagamūrdhan |
नगमूर्धानौ
nagamūrdhānau |
नगमूर्धानः
nagamūrdhānaḥ |
Acusativo |
नगमूर्धानम्
nagamūrdhānam |
नगमूर्धानौ
nagamūrdhānau |
नगमूर्ध्नः
nagamūrdhnaḥ |
Instrumental |
नगमूर्ध्ना
nagamūrdhnā |
नगमूर्धभ्याम्
nagamūrdhabhyām |
नगमूर्धभिः
nagamūrdhabhiḥ |
Dativo |
नगमूर्ध्ने
nagamūrdhne |
नगमूर्धभ्याम्
nagamūrdhabhyām |
नगमूर्धभ्यः
nagamūrdhabhyaḥ |
Ablativo |
नगमूर्ध्नः
nagamūrdhnaḥ |
नगमूर्धभ्याम्
nagamūrdhabhyām |
नगमूर्धभ्यः
nagamūrdhabhyaḥ |
Genitivo |
नगमूर्ध्नः
nagamūrdhnaḥ |
नगमूर्ध्नोः
nagamūrdhnoḥ |
नगमूर्ध्नाम्
nagamūrdhnām |
Locativo |
नगमूर्ध्नि
nagamūrdhni नगमूर्धनि nagamūrdhani |
नगमूर्ध्नोः
nagamūrdhnoḥ |
नगमूर्धसु
nagamūrdhasu |