Sanskrit tools

Sanskrit declension


Declension of नगवत् nagavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नगवान् nagavān
नगवन्तौ nagavantau
नगवन्तः nagavantaḥ
Vocative नगवन् nagavan
नगवन्तौ nagavantau
नगवन्तः nagavantaḥ
Accusative नगवन्तम् nagavantam
नगवन्तौ nagavantau
नगवतः nagavataḥ
Instrumental नगवता nagavatā
नगवद्भ्याम् nagavadbhyām
नगवद्भिः nagavadbhiḥ
Dative नगवते nagavate
नगवद्भ्याम् nagavadbhyām
नगवद्भ्यः nagavadbhyaḥ
Ablative नगवतः nagavataḥ
नगवद्भ्याम् nagavadbhyām
नगवद्भ्यः nagavadbhyaḥ
Genitive नगवतः nagavataḥ
नगवतोः nagavatoḥ
नगवताम् nagavatām
Locative नगवति nagavati
नगवतोः nagavatoḥ
नगवत्सु nagavatsu