Singular | Dual | Plural | |
Nominative |
नगवान्
nagavān |
नगवन्तौ
nagavantau |
नगवन्तः
nagavantaḥ |
Vocative |
नगवन्
nagavan |
नगवन्तौ
nagavantau |
नगवन्तः
nagavantaḥ |
Accusative |
नगवन्तम्
nagavantam |
नगवन्तौ
nagavantau |
नगवतः
nagavataḥ |
Instrumental |
नगवता
nagavatā |
नगवद्भ्याम्
nagavadbhyām |
नगवद्भिः
nagavadbhiḥ |
Dative |
नगवते
nagavate |
नगवद्भ्याम्
nagavadbhyām |
नगवद्भ्यः
nagavadbhyaḥ |
Ablative |
नगवतः
nagavataḥ |
नगवद्भ्याम्
nagavadbhyām |
नगवद्भ्यः
nagavadbhyaḥ |
Genitive |
नगवतः
nagavataḥ |
नगवतोः
nagavatoḥ |
नगवताम्
nagavatām |
Locative |
नगवति
nagavati |
नगवतोः
nagavatoḥ |
नगवत्सु
nagavatsu |