Singular | Dual | Plural | |
Nominativo |
नगवान्
nagavān |
नगवन्तौ
nagavantau |
नगवन्तः
nagavantaḥ |
Vocativo |
नगवन्
nagavan |
नगवन्तौ
nagavantau |
नगवन्तः
nagavantaḥ |
Acusativo |
नगवन्तम्
nagavantam |
नगवन्तौ
nagavantau |
नगवतः
nagavataḥ |
Instrumental |
नगवता
nagavatā |
नगवद्भ्याम्
nagavadbhyām |
नगवद्भिः
nagavadbhiḥ |
Dativo |
नगवते
nagavate |
नगवद्भ्याम्
nagavadbhyām |
नगवद्भ्यः
nagavadbhyaḥ |
Ablativo |
नगवतः
nagavataḥ |
नगवद्भ्याम्
nagavadbhyām |
नगवद्भ्यः
nagavadbhyaḥ |
Genitivo |
नगवतः
nagavataḥ |
नगवतोः
nagavatoḥ |
नगवताम्
nagavatām |
Locativo |
नगवति
nagavati |
नगवतोः
nagavatoḥ |
नगवत्सु
nagavatsu |