Sanskrit tools

Sanskrit declension


Declension of नगश्रेष्ठ nagaśreṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगश्रेष्ठः nagaśreṣṭhaḥ
नगश्रेष्ठौ nagaśreṣṭhau
नगश्रेष्ठाः nagaśreṣṭhāḥ
Vocative नगश्रेष्ठ nagaśreṣṭha
नगश्रेष्ठौ nagaśreṣṭhau
नगश्रेष्ठाः nagaśreṣṭhāḥ
Accusative नगश्रेष्ठम् nagaśreṣṭham
नगश्रेष्ठौ nagaśreṣṭhau
नगश्रेष्ठान् nagaśreṣṭhān
Instrumental नगश्रेष्ठेन nagaśreṣṭhena
नगश्रेष्ठाभ्याम् nagaśreṣṭhābhyām
नगश्रेष्ठैः nagaśreṣṭhaiḥ
Dative नगश्रेष्ठाय nagaśreṣṭhāya
नगश्रेष्ठाभ्याम् nagaśreṣṭhābhyām
नगश्रेष्ठेभ्यः nagaśreṣṭhebhyaḥ
Ablative नगश्रेष्ठात् nagaśreṣṭhāt
नगश्रेष्ठाभ्याम् nagaśreṣṭhābhyām
नगश्रेष्ठेभ्यः nagaśreṣṭhebhyaḥ
Genitive नगश्रेष्ठस्य nagaśreṣṭhasya
नगश्रेष्ठयोः nagaśreṣṭhayoḥ
नगश्रेष्ठानाम् nagaśreṣṭhānām
Locative नगश्रेष्ठे nagaśreṣṭhe
नगश्रेष्ठयोः nagaśreṣṭhayoḥ
नगश्रेष्ठेषु nagaśreṣṭheṣu